B 94-1 Samādhirāja(sūtra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 94/1
Title: Samādhirāja(sūtra)
Dimensions: 44 x 12 cm x 209 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 960
Acc No.: NAK 3/611
Remarks:


Reel No. B 94-1 Inventory No. 59645

Title Samādhirājasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 44.0 x 12.0 cm

Binding Hole 2, rectangular in the middle of folios

Folios 209

Lines per Folio 7

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin while the abbreviation samādhirāja (fol. 1)/samādhi is written in the upper left-hand margin on the verso

Illustrations 1, in the middle of fol. 1v

Date of Copying NS 960

Place of Deposit NAK

Accession No. 3/611

Manuscript Features

The wood-cover (exp. 1) is beautifully decorated with carvings.

There are two exposures of fols. 7v–8r, 96v–97r and123v–124r.

Fol. 184 is not assigned but the text seems to be continued to the next folio (fol. 185).

Excerpts

Beginning

❖ oṁ namo ratnatrayāya ||

anirodham anutpannam anāvilam anakṣaraṃ ||

mahāyānam ahan toṣye (!) buddhajñānābhivāñchayā ||

tārakaṃ sarvasattvānāṃ ghorāt sansārasāgarāt ||

saṃsthāpakañ ca nirvāṇe śānte kṣeme niruttare ||

ākāśakalpam acalaṃ gambhīraṃ śāntam avyayaṃ ||

tad buddhayānam asamaṃ bhaktyā vande sadā[da]rāt ||

arūpam †ananityañ† ca lakṣyalakṣaṇavarjitaṃ ||

prāpakam bodhimārgasya atra yānam ahaṃ nataḥ ||

gaṃbhīrodāravipulo dharmo yatra prabhāvyate ||

tad bodhimaṇḍaphaladaṃ mahāyānaṃ namāmy ahaṃ ||

śāśvatocchedarahitam antardvayavivarjitaṃ ||

śūnyatāprabhavaṃ śāntaṃ taṃ vande buddhavarṇṇitaṃ ||

aprapañcam anālambaṃ bodhisattvair namaskṛtaṃ ||

namāmi śirasājasraṃ mahāyānam asaṃskṛtaṃ || (fol. 1v1–6)

End

atha khalu bhagavān āyusmantam ānandam amantrayate sma | udgṛhṇīṣva tvam ānandemaṃ dharmaparyāyaṃ dhāraya vācaya paryavāpnuhi pareṣāṃ ca vistareṇa prakāśaya | atha khalv āyuṣmān ānando bhagavantam etad avocat | ko nāmāyaṃ bhagavan dharmaparyāyaḥ kathaṃ cainaṃ dhārayāmi || bhagavān āha || mahākaruṇāvatāraṃ nāmānanda idaṃ sūtraṃ dhāraya sarvadharmasvabhāvasamatāvipaṃcito nāma samādhir iti dhāraya || ānanda āha || udgṛhīto me bhagavann ayaṃ dharmaparyāya iti ||    || idam avocad bhagavān āttamanāś candraprabhaḥ (su)kumārabhūta āyuṣmāṃś cānandas tāś catasraḥ parṣado bhikṣubhikṣuṇyupāsa⟨|| ❁ ||⟩kopāsikā aneke ca śuddhā vāsakāyikā devaputrāḥ sadevamānuṣāsuragandharvaś<ref name="ftn1">We expect plural here.</ref> ca loko bhagavato bhāṣitam abhyanandann iti ||     || (fol. 208v7–209r6)

Colophon

sarvadharmasvabhāvasamatāvipaṃcitāt samādher yathālabdhaṃ samādhirājaṃ nāma mahāyānasūtraṃ samāptaṃ ||     ||

ye dharmā ⟨(‥)⟩ he⟨|| ❁ ||⟩tuprabhā(!)vā

hye(!)tu[s] teṣā⟨ṃ⟩[n] tathāgata(!) hy avadat

tekhāṃ(!) ca yo nirodha

evaṃvādi(!) mahāśrava(!)ṇaṃ(!) || ❁ || ❁ ||

śubhaṃ ||

❖ samvat 960 miti māghamāse śuklapakṣe ṣaṣṭham(!)yāṃ mahāpuṇyatithau aśu(!)śvinīnakṣatre śubhayoge yathā †karṇṇamahotre† ādityavāra(!)sare makra(!)rāsigate savitari meṣarāsigate candramasi || dānapatihata(ṣāda)janani(!)śrībhājudhasiju tasya bhāryyā viralakṣmi(!)putraśrīji(je)dhaṃju tasya bhāryyājñānalakṣmīputraśrīmunirāja thuti sakalayā saptavṛdddhi paripūrṇṇa juya māla julo ||    ||

śubham asu sarvadā kṣamadhvaṃ || śubhaṃ || (fol. 209r6–209v3)

Microfilm Details

Reel No. B 94/1

Date of Filming not indicated

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-02-2009

Bibliography


<references/>